We can provide services to you in the areas of horoscope reading, doing match makings for marriages, predicting for current planetary position, providing auspicious times for various events like marriages, house-warming, namakaranam (giving name to baby), Aksharaabhyaasam (starting education), Upanayanam (thread ceremony), starting new business, etc., getting astrological remedial measures done for various problems related to education, marriage, career, health, properties, foreign travel, children, court cases, business, etc.

Remedial measures are also available for problems like 71/2 year Saturn and Kalasarpa Dosha. We can advise gem stones to wear and also yanthras as corrections for astrological problems. We also provide Sthothras or prayers and Manthras for chanting to be used as part of your daily worship of God that can bring positive change in your life and eliminate the problems you are facing.

A list of our services:

  • Preparing birth-chart
  • Providing predictions based on horoscope, regarding various
    issues of life like:

    • Education
    • Career
    • Marriage
    • Health
    • Properties
    • Foreign travel
    • Children
    • Court cases
    • Business
    • Personality
    • Financial matters
  • Providing predictions based on current planetary position (grahachaaram)
  • Couseling, guiding & advising the person on various aspects of life based on horoscope and grahacharam
  • Remedial measures for problems in horoscopes and improvement, like:
    • Suggesting gem stones
    • Recommending Yantras
    • Providing Mantras or Sthothras for chanting and prayer
    • Advising Grahashanthis, poojas, Abhishekmas, etc.
    • Getting Grahashanthis, poojas, abhishekams, etc. done and providing Prasadam
    • Advising the do’s and dont’s specifically for problems
  • Match making for marriages
  • Providing Muhurthas / auspicious times for activities like house-warming, starting new business, etc.
  • Delivering parcels of any prasadam/yantras/gem stones/vibhoothi/kunkuma, etc. by courier.

Vaasthu and Yantras:

In Astrodhyan, we offer Vaasthu services, by checking your home plan or floor plan and suggesting what should be constructed where. At present, we are providing site visits in and around Hyderabad upon prior appointments. Site visits to other places is also possible at the interest of the persons availing our services.

To eliminate Vaasthu defects, we also provide various Yantras like Matsya, Drishti, Naraghosha, Kubera, etc. yantras.


Japa-Homa’s:

Astrology or Jyothisha Shaastram is the science of knowing the three times of past, present and future based on the astral constellations, their arrangement into rashis, and movement of grahas and upagrahas in the rashis. Astrology is described in the ancient Vedic literature as the “Eyes of Vedas.” Jyothisham is a Vedanga or an Aspect/Subject of the Vedas and is studied as a part of ‘Shadangas’ or the six basic subjects of Vedas: Shiksha, Kalpam, Niruktam, Chandas, Vyakaranam and Jyothisham. In ancient India, all students of Vedas were taught the basics of Jyothisham as it is the most practical subject for all people in all walks of life.


Sthothras:

GANAPATHI STHOTHRAS:

|| श्रीगणेशस्तोत्र ||

श्रीगणेशाय नमः |
नारद उवाच |

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम |
भक्तावासं स्मरेनित्यं आयुःकामार्थसिद्धये ||१||

प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् |
तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ||२||

लम्बोदरं पञ्चमं च षष्ठं विकटमेव च |
सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम् ||३||

नवमं भालचन्द्रं च दशमं तु विनायकम् |
एकादशं गणपतिं द्वादशं तु गजाननम् ||४||

द्वादशैतानि नामानि त्रिसंध्यं यः पठेन्नरः |
न च विघ्नभयं तस्य सर्वसिद्धिकरः प्रभुः ||५||

विद्यार्थी लभते विद्यां धनार्थी लभते धनम् |
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् || ६||

जपेद्गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत् |
संवत्सरेण सिद्धिं च लभते नात्र संशयः ||७||

अष्टेभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् .
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ||८||

|| इति श्रीनारदपुराणे संकटनाशनं गणेशस्तोत्रं संपूर्णम् ||

GANESH CHALISA:

శుక్లాంబరధరం విష్ణుం శశివర్ణం చతుర్భుజం
ప్రసన్నవదనం ధ్యాయేత్ సర్వవిఘ్నోపశాంతయే ||

యస్యద్విరద వాక్త్రాద్యాః పారిషద్యాః పరశ్శతం
విఘ్నం విఘ్నంతి సతతం విష్వక్సేనం తమాశ్రయే ||

గణేశ చాలీసా
దోహ
జయ గణపతి సద్గుణసదన , కవివర బదన కృపాలా.
విఘ్నహరన మంగళ కరన , జయ జయ గిరిజాలాల చౌపాయి .

జై జై జై గణపతి గణరాజు , మంగళా భరణ కరణ శుభ కాజు .
జయ గజబదన సదన సుఖధాతా , విశ్వవినాయక్ బుద్ధి విధాత .
వక్రతుండ శుచి శుండ సుహావన , తిలక్ త్రిపుండ భాల మనభావన .
రాజిత మణి ముక్తాన ఉర్ మాలా , స్వర్ణ ముకుట శిరనయన విశాలా .
పుస్తక ప్రాణి కుటార్ర్ త్రిశూలం , మోదక భోగ సుగందిత ఫూలం .
సుందర పీతాంబర తన సాజిత , చరణ పాదుకా ముని మన రాజిత.
దాని శివసువన శాదనన భ్రాతా , గౌరి లలన విశ్వ్ -విఖ్యాతా .
రిద్ధి సిద్ధి తవ చనవర సుధారే , ముషక వాహన సోహత దూరే.
కహొ జన్మ శుభ కామ తుమ్మ్హారి , అతీ సుచి పవన మంగళకారి.
ఎక్ సమయ గిరిరాజ కుమారీ , పుత్రా హొతు తప్ కిన్హో భారీ .
భయో యజ్ఞ జభ్ పూర్ణ అనూప్ , తభ్ పహున్చ్యో తుమ్ ఘరిదిజ రూప .
అతియో జానీ కో గౌరీ సుఖారి , బహు విధి సోవా కరీ తుమ్హారీ .

అతీ ప్రసన్న హొ తుమ్ వర్ దిన్హా , మాతు పుత్రహిత్ జో తప్ కిన్షా .
మిలహిం పుత్ర తుహి బుధ్హీ విశాలా , బినా గర్భధారణ యాహి కాలా .
గాననయాక , గుణ జ్ఞాన నిధాన , పుజిత ప్రతమ రూప భగవానా .
అస్ కహి అంతర్ధ్యన్ రూప్ హై , పలనా పర్ బాలక స్వరూప్ హై .
బని శిశు సుదన జబహి తుమ్ తానా , లఖి ముఖసుఖ నహీ గౌరీ సమానా .
సకల మగన , సుఖమంగళ గవాహి , నభ తో సూరన సుమన వర్శవహి .
శంభు ఉమా , బహు దాన లుతవహిన్ , సుర మునిజన , సుత దేఖన అవహిన్ .
లఖి అతి ఆనంద్ మంగళ సజ , దేఖన భి ఆయె శని రాజా.
నిజ అవగున్ గూని శని మాన్ మహిన్ , బాలక , దేఖన చాహత నహిన్ .
గిరీజా కచ్చు మాన్ భోద్ బాధయో , ఉత్సవ్ మొర నా శని తుహి భయో .
కహన్ లగే శని , మాన్ సకుచై , క కరిహు , శిశు మోహి దిఖై .
నహిన్ విశ్వాస్ , ఉమా ఉర్ భయు , శని సో బాలక దేఖాన్ కహ్యు .
పడతహి , శని ద్రిగ్ కోన్ ప్రకాశ , బలక శిర ఉడి గయో ఆకాశ .
గిరజ గిరీన్ వికల హాయ్ ధరణి , సో దుఃఖ దశ గయో నహిన్ వారని .
హహకర మచ్చే కైలాశ , శని కీన్హ్యోన్ లఖి సుత కో నాశా.
తురత్ గరుడ చది విష్ణు సిధాయే , కటి చక్ర సో గజ శిర లాయో .
బాలక కొడ్హాడ్ ఉపర ధరాయో , ప్రాణ , మంత్ర పడే శంకర్ దరయో .
నం ‘గణేశ ‘ శంభు ట్యాబు కీన్హో , ప్రాతం పూజ్య బుద్ధి నిధి , వర్ దీన్హే .

బుద్ధి పరీక్ష జబ శివ కీన్హ , ప్రిత్వీ కర్ ప్రదక్షిణ లీన్హ .
చలే శాడనన్, భారమి భులయే , రాచి బైట తుం బుద్ధి ఉపై .
చరణ్ మతు -పితూ కో ధర లిన్హ, తినకే సాత్ ప్రదక్షిణ లిన్హ .
దాని గణేష్ , కహి శివ హియ హరషే , నభ తే సూరన సుమనా బహు బరసే .
తుమ్హారీ మహిమా బుద్ధి బడాయి ., శోష్ సాహస ముఖ సకో న గాయీ.
మౌ మాలిహిన మాలిన దుఖారి , కరహు కౌన్ విధి వినయ్ తుమ్హారీ .
భజత ‘రామసుందర ‘ ప్రభుదాసా , జగ ప్రయగ్ , కాకరా , దుర్వాసా .
అభ్ ప్రభు దయా దిన్ పర్ కిజే , ఆపని భక్తీ శక్తి కుచు దిజే.

దోహ శ్రీ గణేశ యహ చాలీసా , పాఠ్ కరో ఘర్ ధ్యాన్ ,
నిత నవ మంగళ గృహ బశే , లాహో జగత్ సన్మాన .
సంబంధ అపనే సహస్ర దశ , రుషి పంచమి దినేష .
పురాణ చాలీసా భయో , మంగళ మూర్తి గణేశ .

జయ గణేశ జయ గణేశ జయ గణేశ దేవ మాతా
జాకి పార్వతి పితా మహా దేవ | జయ !

ఏక్ దంత దాటావన్త చార్ భుజధరీ మస్తక
సింధూర సోహే ముశేకి సవారీ | జయ !
అందాన్ కో అంఖ దేత కొదిన్ కో కాయ బయిన్ కో
పుత్ర దోత నిర్ధాన్ కో మాయ ! జయ !

హర చాడే ఫుల ఛడీ ఔర్ ఛడీ మేవా లడువాన
కా భోగ్ లగే సంత్ కరో సేవా ! జయ |

దివన కీ లాజ్ రఖీ శంభు సుత వారి కామనా
కో పురా కరో జగ బలిహార ! జయ |

ADITYA HRUDAYA STHOTHRAM:

|| आदित्य हृदयं स्तोत्र||
|| आदित्य हृदयं ||

देव त्वं जगतां नाथं परमात्मा
दाराः पुत्रा धनं राज्यं सर्व त्वं मायया कृतम् |
अतोऽहं देवदेवेश नाकाङ्क्षेऽन्यत्प्रसीदं मे
तत्तिष्ठतं मनो नाम त्वयि नान्यत्र मे सदा ||

|| अथ आदित्यहृदयम् ||
ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् |
रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् || १||
दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् |
उपागम्याब्रवीद्राममगस्त्यो भगवानृषिः || २||

राम राम महाबाहो शृणु गुह्यं सनातनम् |
येन सर्वानरीन्वत्स समरे विजयिष्यसि || ३||

आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम् |
जयावहं जपेन्नित्यं अक्षय्यं परमं शिवम् || ४||

सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम् |
चिंताशोकप्रशमनं आयुर्वर्धनमुत्तमम् || ५||

रश्मिमंतं समुद्यन्तं देवासुरनमस्कृतम् |
पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् || ६||

सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः |
एष देवासुरगणाँल्लोकान् पाति गभस्तिभिः || ७||

एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः |
महेन्द्रो धनदः कालो यमः सोमो ह्यपां पतिः || ८||

पितरो वसवः साध्या ह्यश्विनौ मरुतो मनुः |
वायुर्वह्निः प्रजाप्राण ऋतुकर्ता प्रभाकरः || ९||

आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् |
सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकरः || १०|| or भानुर्विश्वरेता

हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान् |
तिमिरोन्मथनः शंभुस्त्वष्टा मार्ताण्ड अंशुमान् || ११|| or मार्तण्ड

हिरण्यगर्भः शिशिरस्तपनो भास्करो रविः |
अग्निगर्भोऽदितेः पुत्रः शङ्खः शिशिरनाशनः || १२||

व्योमनाथस्तमोभेदी ऋग्यजुःसामपारगः |
घनवृष्टिरपां मित्रो विन्ध्यवीथी प्लवङ्गमः || १३||

आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः |
कविर्विश्वो महातेजाः रक्तः सर्वभवोद्भवः || १४||

नक्षत्रग्रहताराणामधिपो विश्वभावनः |
तेजसामपि तेजस्वी द्वादशात्मन्नमोऽस्तु ते || १५||

नमः पूर्वाय गिरये पश्चिमायाद्रये नमः |
ज्योतिर्गणानां पतये दिनाधिपतये नमः || १६||

जयाय जयभद्राय हर्यश्वाय नमो नमः |
नमो नमः सहस्रांशो आदित्याय नमो नमः || १७||

नमः उग्राय वीराय सारङ्गाय नमो नमः |
नमः पद्मप्रबोधाय मार्ताण्डाय नमो नमः || १८|| or मार्तण्डाय

ब्रह्मेशानाच्युतेशाय सूर्यायादित्यवर्चसे |
भास्वते सर्वभक्षाय रौद्राय वपुषे नमः || १९||

तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने |
कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः || २०||

तप्तचामीकराभाय वह्नये विश्वकर्मणे | or हरये विश्वकर्मणे
नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे || २१||

नाशयत्येष वै भूतं तदेव सृजति प्रभुः |
पायत्येष तपत्येष वर्षत्येष गभस्तिभिः || २२||

एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः |
एष एवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् || २३||

वेदाश्च क्रतवश्चैव क्रतूनां फलमेव च |
यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः || २४||

|| फल श्रुतिः ||
एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च |
कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव || २५||

पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम् |
एतत् त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि || २६||

अस्मिन्क्षणे महाबाहो रावणं त्वं वधिष्यसि |
एवमुक्त्वा तदाऽगस्त्यो जगाम च यथागतम् || २७||

एतच्छ्रुत्वा महातेजा नष्टशोकोऽभवत्तदा |
धारयामास सुप्रीतो राघवः प्रयतात्मवान् || २८||

आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्षमवाप्तवान् |
त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् || २९||

रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत् |
सर्व यत्नेन महता वधे तस्य धृतोऽभवत् || ३०||

अथ रविरवदन्निरीक्ष्य रामं
मुदितमनाः परमं प्रहृष्यमाणः |
निशिचरपतिसंक्षयं विदित्वा
सुरगणमध्यगतो वचस्त्वरेति || ३१||

|| इति आदित्यहृदयम् मंत्रस्य ||

NAVAGRAHA STHOTHRAM:

.. नवग्रहस्तोत्र ..
जपाकुसुमसंकाशं काश्यपेयं महद्युतिम् .
तमोऽरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम् .. १..

दधिशङ्खतुषाराभं क्षीरोदार्णवसंभवम् .
नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम् .. २..

धरणीगर्भसंभूतं विद्युत्कान्तिसमप्रभम् .
कुमारं शक्तिहस्तं च मङ्गलं प्रणमाम्यहम् .. ३..

प्रियङ्गुकलिकाश्यामं रूपेणाप्रतिमं बुधम् .
सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम् .. ४..

देवानां च ऋषीणां च गुरुं काञ्चनसंनिभम् .
बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम् .. ५..

हिमकुन्दमृणालाभं दैत्यानां परमं गुरुम् .
सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम् .. ६..

नीलांजनसमाभासं रविपुत्रं यमाग्रजम् .
छायामार्तण्डसंभूतं तं नमामि शनैश्चरम् .. ७..

अर्धकायं महावीर्यं चन्द्रादित्यविमर्दनम् .
सिंहिकागर्भसंभूतं तं राहुं प्रणमाम्यहम् .. ८..

पलाशपुष्पसंकाशं तारकाग्रहमस्तकम् .
रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् .. ९..

इति व्यासमुखोद्गीतं यः पठेत्सुसमाहितः .
दिवा वा यदि वा रात्रौ विघ्नशान्तिर्भविष्यति .. १०..

नरनारीनृपाणां च भवेद्दुःस्वप्ननाशनम् .
ऐश्वर्यमतुलं तेषामारोग्यं पुष्टिवर्धनम् ..

गृहनक्षत्रजाः पीडास्तस्कराग्निसमुद्भवाः .
ताः सर्वाः प्रशमं यान्ति व्यासो ब्रूते न संशयः ..

.. इति श्रीव्यासविरचितं नवग्रहस्तोत्रं संपूर्णम् ..

SRI MAHAVISHNU STHOTHRAS:

(i) Sri Vaasudeva Ashtakam:

वासुदेवाष्टकं
।। अथ श्री वासुदेवाष्टकं ।।

श्रीवासुदेव सरसीरुहपाञ्चजन्यकौमोदकीभयनिवारणचक्रपाणे ।
श्रीवत्सवत्स सकलामयमूलनाशिन् श्रीभूपते हर हरे सकलामयं मे ।। १।।

गोविन्द गोपसुत गोगणपाललोल गोपीजनाङ्गकमनीयनिजाङ्गसङ्ग ।
गोदेविवल्लभ महेश्वरमुख्यवन्द्य श्रीभूपते हर हरे सकलामयं मे ।। २।।

नीलाळिकेश परिभूषितबर्हिबर्ह काळांबुदद्युतिकळायकळेबराभ ।
वीर स्वभक्तजनवत्सल नीरजाक्ष श्रीभूपते हर हरे सकलामयं मे ।। ३।।

आनन्दरूप जनकानकपूर्वदुन्दुभ्यानन्दसागर सुधाकरसौकुमार्य ।
मानापमानसममानस राजहंस श्रीभूपते हर हरे सकलामयं मे ।। ४।।

मञ्जीरमञ्जुमणिशिञ्जितपादपद्म कञ्जायताक्ष करुणाकर कञ्जनाभ ।
सञ्जीवनौषध सुधामय साधुरम्य श्रीभूपते हर हरे सकलामयं मे ।। ५।।

कंसासुरद्विरद केसरिवीर ग़ोरवैराकरामयविरोधकराज शौरे ।
हंसादिरम्य सरसीरुहपादमूल श्रीभूपते हर हरे सकलामयं मे ।। ६।।

संसारसङ्कटविशङ्कटकङ्कटाय सर्वार्थदाय सदयाय सनातनाय ।
सच्चिन्मयाय भवते सततं नमोस्तु श्रीभूपते हर हरे सकलामयं मे ।। ७।।

भक्तप्रियाय भवशोकविनाशनाय मुक्तिप्रदाय मुनिवृन्दनिषेविताय ।
नक्तं दिवं भगवते नतिरस्मदीया श्रीभूपते हर हरे सकलामयं मे ।। ८।।

।। इति श्री नारायणगुरुविरचितं वासुदेवाष्टकं संपूर्णम् ।।

(ii) Sri Venkatesha Sthothram:

वेङ्कटेश स्तोत्रम्
|| अथ वेङ्कटेश स्तोत्रम् ||

कमला कुच चूचुक कुङ्कुमतो नियतारुणितातुल नीलतनो |
कमलायतलोचन लोकपते विजयी भव वेङ्कटशैलपते || १

सचतुर्मुखषण्मुखपञ्चमुख प्रमुखाखिलदैवतमौलिमणे |
शरणागतवत्सल सारनिधे परिपालय मां वृषशैलपते || २

अतिवेलतया तव दुर्विषहैः अनुवेलकृतैरपराधशतैः |
भरितं त्वरितं वृषशैलपते परया कृपया परिपाहि हरे || ३

अधिवेङ्कटशैलमुदारमते जनताभिमताधिकदानरतात् |
परदेवतया गदितान्निगमैः कमलादयितान्न परं कलये || ४

कलवेणुरवावशगोपवधू शतकोटिवृतात्स्मरकोटिसमात् |
प्रतिवल्लविकाभिमतात्सुखदात् वसुदेवसुतान्न परं कलये || ५

अभिरामगुणाकर दाशरथे जगदेकधनुर्धर धीरमते |
रघुनायक राम रमेश विभो वरदोभव देव दयाजलधे || ६

अवनीतनयाकमनीयकरं रजनीकरचारुमुखाम्बुरुहं |
रजनीचरराजतमोमिहिरं महनीयमहं रघुराम मये || ७

सुमुखं सुहृदं सुलभं सुखदं स्वनुजं च सुखायममोघशरं |
अपहाय रघूद्वहमन्यमहं न कथञ्चन कञ्चन जातु भजे || ८

विना वेङ्कटेशं न नाथो नाथः सदा वेङ्कटेशं स्मरामि स्मरामि |
हरे वेङ्कटेश प्रसीद प्रसीद प्रियं वेङ्कटेश प्रयच्छ प्रयच्छ || ९

अहं दूरतस्ते पदाम्भोजयुग्म प्रणामेच्छयाऽऽगत्य सेवां करोमि |
सकृत्सेवया नित्यसेवाफलं त्वं प्रयच्छ प्रयच्छ प्रभो वेङ्कटेश || १०

अज्ञानिना मया दोषान् अशेषान्विहितान् हरे |
क्षमस्व त्वं क्षमस्व त्वं शेषशैल शिखामणे || ११

|| इति वेङ्कटेश स्तोत्रम् ||

SRI MAHALAKSHMI STHOTHRAM:

महालक्ष्म्यष्टक स्तोत्रम
महालक्ष्म्यष्टक स्तोत्रम |
इन्द्र उवाच —

नमस्ते s स्तु महामाये श्रीपीठे सुरपूजिते |
शंखचक्रगदाहस्ते महाकक्ष्मि नमो s स्तु ते ||1||

नमस्ते गरुडारूढे कोलासुरभयंकरि|
सर्वपापहरे देवि महालक्ष्मि नमोsस्तु ते ||2 ||

सर्वज्ञे सर्ववरदे सर्वदुष्टभयंकरि |
सर्वदु:खहरे देवि महालक्ष्मि नमोsस्तु ते ||3||

सिद्धिबुद्धिप्रदे देवि भुक्तिमुक्तिप्रदायिनि |
मन्त्रमूर्ते सदा देवि महालक्ष्मि नमोsस्तु ते ||4||

आद्यन्तरहिते देवि आद्यशक्तिमहेश्वरि |
योगजे योगसम्भूते महालक्ष्मि नमो s स्तु ते ||5||

स्थूलसूक्ष्ममहारौद्रे महाशक्तिमहोदरे |
महापापहरे देवि महालक्ष्मि नमोs स्तु ते ||6||

पद्मासनस्थिते देवि परब्रह्मस्वरूपिणि |
परमेशि जगन्मातर्महालक्ष्मि नमोsस्तु ते ||7||

श्वेताम्बरधरे देवि नानालंकारभूषिते |
जगत्स्थिते जगन्मातर्महालक्ष्मि नमोsस्तु ते ||8||

महालक्ष्म्यष्टकस्तोत्रं य: पठेद भक्तिमान्नर:|
सर्वसिद्धिमवाप्नोति राज्यं पाप्नोति सर्वदा ||9||

एककाले पठेन्नित्यं महापापविनाशनम |
द्विकालं य: पठेन्नित्यं धनधान्यसमन्वित: ||10||

त्रिकालं य: पठेन्नित्यं महाशत्रुविनाशनम |
महालक्ष्मीर्भवेन्नित्यं प्रसन्ना वरदा शुभा ||11||

SUDARSHANA STHOTHRAM:

|| सुदर्शनाष्टकम् ||

श्रीमते निगमान्त महादेशिकाय नमः

श्रीमान् वेन्कटनाथार्यः कवितार्किक केसरी |
वेदन्ताचार्य वर्यो मे सन्निधत्ताम् सदा हृदि ||

प्रतिभटश्रेणि भीषण वरगुणस्तोम भूषण
जनिभयस्थान तारण जगदवस्थान कारण |
निखिलदुष्कर्म कर्शन निगमसद्धर्म दर्शन
जय जय श्री सुदर्शन जय जय श्री सुदर्शन ||

शुभजगद्रूप मण्डन सुरगणत्रास खन्डन
शतमखब्रह्म वन्दित शतपथब्रह्म नन्दित |
प्रथितविद्वत् सपक्षित भजदहिर्बुध्न्य लक्षित
जय जय श्री सुदर्शन जय जय श्री सुदर्शन ||

स्फुटतटिज्जाल पिञ्जर पृथुतरज्वाल पञ्जर
परिगत प्रत्नविग्रह पतुतरप्रज्ञ दुर्ग्रह |
प्रहरण ग्राम मण्डित परिजन त्राण पण्डित
जय जय श्री सुदर्शन जय जय श्री सुदर्शन ||

निजपदप्रीत सद्गण निरुपधिस्फीत षड्गुण
निगम निर्व्यूढ वैभव निजपर व्यूह वैभव |
हरि हय द्वेषि दारण हर पुर प्लोष कारण
जय जय श्री सुदर्शन जय जय श्री सुदर्शन ||

दनुज विस्तार कर्तन जनि तमिस्रा विकर्तन
दनुजविद्या निकर्तन भजदविद्या निवर्तन |
अमर दृष्ट स्व विक्रम समर जुष्ट भ्रमिक्रम
जय जय श्री सुदर्शन जय जय श्री सुदर्शन ||

प्रथिमुखालीढ बन्धुर पृथुमहाहेति दन्तुर
विकटमाय बहिष्कृत विविधमाला परिष्कृत |
स्थिरमहायन्त्र तन्त्रित दृढ दया तन्त्र यन्त्रित
जय जय श्री सुदर्शन जय जय श्री सुदर्शन ||

महित सम्पत् सदक्षर विहितसम्पत् षडक्षर
षडरचक्र प्रतिष्ठित सकल तत्त्व प्रतिष्ठित |
विविध सङ्कल्प कल्पक विबुधसङ्कल्प कल्पक
जय जय श्री सुदर्शन जय जय श्री सुदर्शन ||

भुवन नेत्र त्रयीमय सवन तेजस्त्रयीमय
निरवधि स्वादु चिन्मय निखिल शक्ते जगन्मय |
अमित विश्वक्रियामय शमित विश्वग्भयामय
जय जय श्री सुदर्शन जय जय श्री सुदर्शन ||

फल श्रुति

द्विचतुष्कमिदं प्रभूतसारं पठतां वेङ्कटनायक प्रणीतम् |
विषमेऽपि मनोरथः प्रधावन् न विहन्येत रथाङ्ग धुर्य गुप्तः ||

|| इति श्री सुदर्शनाष्टकं समाप्तम् ||
कवितार्किकसिंहाय कल्याणगुणशालिने |
श्रीमते वेन्कटेषाय वेदान्तगुरवे नमः ||

SIVA STHOTHRAS:

(i) Dwaadasha Jyothirlinga Sthothram:

|| द्वादशज्योतुर्लिङ्गस्मरणम ||

सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम ।
उज्जयिन्यां महाकालमोङ्गारममलेश्वरम ॥१॥

परल्यां वैद्यनाथं च डाकिन्यां भीमशङ्गरम ।
सेतुबन्धे तु रामेशं नागेशं दारुकावने ॥२॥

वाराणस्यां तु विश्वेशं त्र्यंम्बकं गौतमीतटे ।
हिमालये तु केदारं घुश्मेशं च शिवालये ॥३॥

एतानि ज्योतिर्लिङ्गानि सायं प्रात: पठेन्नर:।
सप्तजन्मक्रुतं पापं स्मरणेन विनश्यति ॥४॥

(ii) Bilvaashtakam:

బిల్వాష్టకం: త్రిదళం త్రిగుణాకారం త్రినేత్రంచ త్రియాయుధం
త్రిజన్మ పాపసంహారం ఏకబిల్వం శివార్పణం

త్రిశాఖైః బిల్వపత్రైశ్చ అచ్చిద్రైః కోమలైః శుభైః
తవపూజాం కరిష్యామి ఏకబిల్వం శివార్పణం

కోటి కన్యా మహాదానం తిలపర్వత కోటయః
కాంచనం క్షీరదానేన ఏకబిల్వం శివార్పణం

కాశీక్షేత్ర నివాసంచ కాలభైరవ దర్శనం
ప్రయాగే మాధవం దృష్ట్వా ఏకబిల్వం శివార్పణం

ఇందువారే వ్రతం స్థిత్వా నిరాహారో మహేశ్వరాః
నక్తం హౌష్యామి దేవేశ ఏకబిల్వం శివార్పణం

రామలింగ ప్రతిష్ఠాచ వైవాహిక కృతం తధా
తటాకానిచ సంధానం ఏకబిల్వం శివార్పణం

అఖండ బిల్వపత్రంచ ఆయుతం శివపూజనం
కృతం నామ సహస్రేణ ఏకబిల్వం శివార్పణం

ఉమయా సహదేవేశ నంది వాహనమేవచ
భస్మలేపన సర్వాంగం ఏకబిల్వం శివార్పణం

సాలగ్రామేషు విప్రాణాం తటాకం దశకూపయోః
యజ్ఞకోటి సహస్రశ్చ ఏకబిల్వం శివార్పణం

దంతి కోటి సహస్రేషు అశ్వమేధ శతక్రతౌ
కోటికన్యా మహాదానం ఏకబిల్వం శివార్పణం

బిల్వాణాం దర్శనం పుణ్యం స్పర్శనం పాపనాశనం
అఘోర పాపసంహారం ఏకబిల్వం శివార్పణం

సహస్రవేద పాఠేషు బ్రహ్మస్తాపన ముచ్యతే
అనేక వ్రత కోటీనాం ఏకబిల్వం శివార్పణం

అన్నదాన సహస్రేషు సహస్రోప నయనం తధా
అనేక జన్మపాపాని ఏకబిల్వం శివార్పణం

బిల్వాష్టకమిదం పుణ్యం యః పఠేచ్చివ సన్నిధౌ
శివలోకమవాప్నోతి ఏకబిల్వం శివార్పణం ||

DURGA STHOTHRAS:

(i) Navadurga Sthothram:

नवदुर्गास्तोत्र
गणेशः |
हरिद्राभंचतुर्वादु हारिद्रवसनंविभुम् |
पाशांकुक्षधरं दैवंमोदकंदन्तमेव च ||

देवी शैलपुत्री |
वन्दे वाज्ञ्छतलाभाय चन्द्रार्धकृतशेखरां|
वृषारुढां शूलधरां शैलपुत्री यशस्विनीं ||

देवी ब्रह्मचारिणी |
दधाना करपद्माभ्यामक्षमाला कमण्डलू |
देवीप्रसीदतु मयि ब्रह्मचारिण्यनुत्तमा ||

देवी चन्द्रघण्टेति |
पिण्डजप्रवरारुढा चन्दकोपास्त्रकैर्युता |
प्रसादं तनुते महा चन्द्रग़्हण्टेति विश्रुता ||

देवीस्कन्दमाता |
सिंहासनगता नित्यं पद्माश्रितकरद्वया |
शुभदास्तु सदा देवी स्कन्दमाता यशस्विनी ||

देवीकात्यायणी |
चन्द्रहासोज्ज्वलकरा शार्दूलवरवाहना |
कात्यायनी शुभं दद्यादेवी दानवघातिनी ||

देवीकालरात्रि |
एकवेणिजपाकर्णपूर नग्ना खरास्थिता |
लम्बोष्ठी कर्णिकाकर्णि तैलभ्यक्तशरीरिणी ||
वामपादोल्लसल्लोहलताकण्टकभूषणा |
वर्धनमुर्धध्वजा कृष्णा कालरात्रिर्भयङ्करी ||

देवीमहागौरी |
श्वेते वृषे समारुडःआ श्वेताम्बरधरा शुचिः |
महागौरी शुभम् दद्यान्महदेवप्रमोददा ||

देवीसिद्धिदात्रि |
सिद्धगन्धर्वयक्षाद्यैरसुरैरमरैरपि |
सेव्यमाना सदा भूयात् सिद्धीदा सिद्धीदायिनी ||

(ii) Mahishaasuramardini Sthothram:

|| भगवतीपद्यपुष्पांजलीस्तोत्रार्गत महिषासुरमर्दिनिस्तोत्रम् ||
अयि गिरिनंदिनि नंदितमेदिनि विश्वविनोदिनि नंदनुते
गिरिवर विंध्य शिरोधिनिवासिनि विष्णुविलासिनि जिष्णुनुते |
भगवति हे शितिकण्ठकुटुंबिनि भूरि कुटुंबिनि भूरि कृते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते || १||

सुरवरवर्षिणि दुर्धरधर्षिणि दुर्मुखमर्षिणि हर्षरते
त्रिभुवनपोषिणि शंकरतोषिणि किल्बिषमोषिणि घोषरते |
दनुज निरोषिणि दितिसुत रोषिणि दुर्मद शोषिणि सिन्धुसुते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते || २||

अयि जगदंब मदंब कदंब वनप्रिय वासिनि हासरते
शिखरि शिरोमणि तुङ्ग हिमालय शृंग निजालय मध्यगते |
मधु मधुरे मधु कैटभ गंजिनि कैटभ भंजिनि रासरते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते || ३||

अयि शतखण्ड विखण्डित रुण्ड वितुण्डित शुण्ड गजाधिपते
रिपु गज गण्ड विदारण चण्ड पराक्रम शुण्ड मृगाधिपते |
निज भुज दण्ड निपातित खण्ड विपातित मुण्ड भटाधिपते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते || ४||

अयि रण दुर्मद शत्रु वधोदित दुर्धर निर्जर शक्तिभृते
चतुर विचार धुरीण महाशिव दूतकृत प्रमथाधिपते |
दुरित दुरीह दुराशय दुर्मति दानवदूत कृतांतमते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते || ५||

अयि शरणागत वैरि वधूवर वीर वराभय दायकरे
त्रिभुवन मस्तक शूल विरोधि शिरोधि कृतामल शूलकरे |
दुमिदुमि तामर दुंदुभिनाद महो मुखरीकृत तिग्मकरे
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते || ६||

अयि निज हुँकृति मात्र निराकृत धूम्र विलोचन धूम्र शते
समर विशोषित शोणित बीज समुद्भव शोणित बीज लते |
शिव शिव शुंभ निशुंभ महाहव तर्पित भूत पिशाचरते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते || ७||

धनुरनु संग रणक्षणसंग परिस्फुर दंग नटत्कटके
कनक पिशंग पृषत्क निषंग रसद्भट शृंग हतावटुके |
कृत चतुरङ्ग बलक्षिति रङ्ग घटद्बहुरङ्ग रटद्बटुके
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते || ८||

जय जय जप्य जयेजय शब्द परस्तुति तत्पर विश्वनुते
भण भण भिञ्जिमि भिंकृत नूपुर सिंजित मोहित भूतपते |
नटित नटार्ध नटीनट नायक नाटित नाट्य सुगानरते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते || ९||

अयि सुमनः सुमनः सुमनः सुमनः सुमनोहर कांतियुते
श्रित रजनी रजनी रजनी रजनी रजनीकर वक्त्रवृते |
सुनयन विभ्रमर भ्रमर भ्रमर भ्रमर भ्रमराधिपते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते || १०||

सहित महाहव मल्लम तल्लिक मल्लित रल्लक मल्लरते
विरचित वल्लिक पल्लिक मल्लिक भिल्लिक भिल्लिक वर्ग वृते |
सितकृत पुल्लिसमुल्ल सितारुण तल्लज पल्लव सल्ललिते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते || ११||

अविरल गण्ड गलन्मद मेदुर मत्त मतङ्गज राजपते
त्रिभुवन भूषण भूत कलानिधि रूप पयोनिधि राजसुते |
अयि सुद तीजन लालसमानस मोहन मन्मथ राजसुते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते || १२||

कमल दलामल कोमल कांति कलाकलितामल भाललते
सकल विलास कलानिलयक्रम केलि चलत्कल हंस कुले |
अलिकुल सङ्कुल कुवलय मण्डल मौलिमिलद्भकुलालि कुले
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते || १३||

कर मुरली रव वीजित कूजित लज्जित कोकिल मञ्जुमते
मिलित पुलिन्द मनोहर गुञ्जित रंजितशैल निकुञ्जगते |
निजगुण भूत महाशबरीगण सद्गुण संभृत केलितले
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते || १४||

कटितट पीत दुकूल विचित्र मयूखतिरस्कृत चंद्र रुचे
प्रणत सुरासुर मौलिमणिस्फुर दंशुल सन्नख चंद्र रुचे |
जित कनकाचल मौलिपदोर्जित निर्भर कुंजर कुंभकुचे
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते || १५||

विजित सहस्रकरैक सहस्रकरैक सहस्रकरैकनुते
कृत सुरतारक सङ्गरतारक सङ्गरतारक सूनुसुते |
सुरथ समाधि समानसमाधि समाधिसमाधि सुजातरते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते || १६||
पदकमलं करुणानिलये वरिवस्यति योऽनुदिनं स शिवे
अयि कमले कमलानिलये कमलानिलयः स कथं न भवेत् |
तव पदमेव परंपदमित्यनुशीलयतो मम किं न शिवे
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते || १७||

कनकलसत्कल सिन्धु जलैरनु सिञ्चिनुते गुण रङ्गभुवं
भजति स किं न शचीकुच कुंभ तटी परिरंभ सुखानुभवम् |
तव चरणं शरणं करवाणि नतामरवाणि निवासि शिवं
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते || १८||

तव विमलेन्दुकुलं वदनेन्दुमलं सकलं ननु कूलयते
किमु पुरुहूत पुरीन्दुमुखी सुमुखीभिरसौ विमुखीक्रियते |
मम तु मतं शिवनामधने भवती कृपया किमुत क्रियते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते || १९||

अयि मयि दीनदयालुतया कृपयैव त्वया भवितव्यमुमे
अयि जगतो जननी कृपयासि यथासि तथाऽनुमितासिरते |
यदुचितमत्र भवत्युररि कुरुतादुरुतापमपाकुरुते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते || २०||

|| इति श्रीमहिषासुरमर्दिनि स्तोत्रं संपूर्णम् ||

HANUMAN STHOTHRAM:

श्री हनुमान चालीसा:
दोहा
श्रीगुरु चरन सरोज रज निज मनु मुकुर सुधारि.
बरनउँ रघबर बिमल जसु जो दायकु फ़ल चारि.
बुद्धिहीन तनु जानिके, सुमिरौं पवन-कुमार.
बल बुधि बिद्या देहु मोहिं, हरहु कलेस विकार.
चौपाई
जय हनुमान ज्ञान गुन सागर, जय कपीस तिहुँ लोक उजागर.
राम दूत अतुलित बल धामा, अंजनी-पुत्र पवन सुत नामा.
महाबीर बिक्रम बजरंगी, कुमति निवार सुमति के संगी.
कंचन बरन बिराज सुबेसा, कानन कुंडक कुंचित केसा.
हाथ बज्र औ ध्वजा बिराजै, काँधे मूँज जनेऊ साजै.
संकर सुमन केसरीनंदन, तेज प्रताप महा जग बंदन.
बिद्यावान गुनी अति चातुर, राम काज करिबे को आतुर.
प्रभु चरित्र सुनिबे को रसिया, राम लखन सीता मन बसिया.
सूक्ष्म रुप धरि सियहिं दिखावा, बिकट रुप धरि लंक जरावा.
भीम रुप धरि असुर सँहारे, रामचन्द्र के काज सँवारे.
लाय सजीवन लखन जियाये, श्री रघुबीर हराषि उर लाये.
रघुपति कीन्ही बहुत बड़ाई, तुम मम प्रिय भरतहि सम भाई.
सहस बदन तुम्हरो जस गावैं, अस कहि श्रीपति कंठ लगावैं.
सनकादिक ब्रह्मादि मुनीसा, नारद सारद सहित अहीसा.
जम कुबेर दिगपाल जहाँ ते, कबि कोबिद कहि सके कहाँ ते.
तुम उपकार सुग्रीवहिं कीन्हा, राम मिलाय राज पद दीन्हा.
तुम्हरो मंत्र बिभीषन माना, लंकेस्वर भए सब जग जाना.
जुग सहस्त्र जोजन पर भानू , लील्यो ताहि मधुर फ़ल जानू.
प्रभु मुद्रिका मेलि मुख माहीं, जलधि लाँघि गये अचरज नाहीं.
दुर्गम काज जगत के जेते, सुगम अनुग्रह तुम्हरे तेते.
राम दुआरे तुम रखवारे, होत न आज्ञा बिनु पैसरे.
सब सुख लहै तुम्हारी सरना, तुम रच्छक काहू को डर ना.
आपन तेज सम्हारो आपै, तीनों लोक हाँक ते काँपै.
भूत पिचास निकट नहिं आवै, महाबीर जब नाम सुनावै.
नासै रोग हरै सब पीरा, जपत निरंतर हनुमत बीरा.
संकट से हनुमान छुड़ावै, मन क्रम बचन ध्यान जो लावै.
सब पर राम तपस्वी राजा, तिन के काज सकल तुम साजा.
और मनोरथ जो कोई लावै, सोइ अमित जीवन फ़ल पावै.
चारों जुग प्रताप तुम्हारा, हे प्रसिद्ध जगत उजियारा.
साधु संत के तुम रखवारे, असुर निकंदन राम दुलारे.
अष्ट सिद्धि नव निधि के दाता, अस बर दीन जानकी माता.
राम रसायन तुम्हरे पासा, सदा रहो रघुपति के पासा.
तुम्हरे भजन राम को पावै, जनम जनम के दुख बिसरावे.
अंत काल रघुबर पुर जाई, जहाँ जन्म हरि भक्त कहाई.
और देवता चित्त न धरई, हनुमत से सब सुख करई.
संकट कटे मिटे सब पीरा, जो सुमिरै हनुमंत बलबीरा.
जै जै जै हनुमान गोसाई, कृपा करहु गुरु देव की नाई.
जो सत बार पाठ कर कोई, छूटहि बंदि महा सुख होई.
जो यह पढ़े हनुमान चालीसा, होय सिद्धि साखी गौरीसा.
तुलसीदास सदा हरि चेरा, कीजै नाथ ह्र्दय महँ डेरा.
दोहा
पवनतनय संकट हरन, मंगल मूरति रुप
राम लखन सीता सहित, ह्रदय बसहु सुर भूप